Declension table of ?abhūṣita

Deva

NeuterSingularDualPlural
Nominativeabhūṣitam abhūṣite abhūṣitāni
Vocativeabhūṣita abhūṣite abhūṣitāni
Accusativeabhūṣitam abhūṣite abhūṣitāni
Instrumentalabhūṣitena abhūṣitābhyām abhūṣitaiḥ
Dativeabhūṣitāya abhūṣitābhyām abhūṣitebhyaḥ
Ablativeabhūṣitāt abhūṣitābhyām abhūṣitebhyaḥ
Genitiveabhūṣitasya abhūṣitayoḥ abhūṣitānām
Locativeabhūṣite abhūṣitayoḥ abhūṣiteṣu

Compound abhūṣita -

Adverb -abhūṣitam -abhūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria