Declension table of ?abhūṣā

Deva

FeminineSingularDualPlural
Nominativeabhūṣā abhūṣe abhūṣāḥ
Vocativeabhūṣe abhūṣe abhūṣāḥ
Accusativeabhūṣām abhūṣe abhūṣāḥ
Instrumentalabhūṣayā abhūṣābhyām abhūṣābhiḥ
Dativeabhūṣāyai abhūṣābhyām abhūṣābhyaḥ
Ablativeabhūṣāyāḥ abhūṣābhyām abhūṣābhyaḥ
Genitiveabhūṣāyāḥ abhūṣayoḥ abhūṣāṇām
Locativeabhūṣāyām abhūṣayoḥ abhūṣāsu

Adverb -abhūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria