Declension table of ?abhū

Deva

MasculineSingularDualPlural
Nominativeabhūḥ abhuvau abhuvaḥ
Vocativeabhūḥ abhu abhuvau abhuvaḥ
Accusativeabhuvam abhuvau abhuvaḥ
Instrumentalabhuvā abhūbhyām abhūbhiḥ
Dativeabhuvai abhuve abhūbhyām abhūbhyaḥ
Ablativeabhuvāḥ abhuvaḥ abhūbhyām abhūbhyaḥ
Genitiveabhuvāḥ abhuvaḥ abhuvoḥ abhūnām abhuvām
Locativeabhuvi abhuvām abhuvoḥ abhūṣu

Compound abhū -

Adverb -abhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria