Declension table of ?abhuktavat

Deva

NeuterSingularDualPlural
Nominativeabhuktavat abhuktavantī abhuktavatī abhuktavanti
Vocativeabhuktavat abhuktavantī abhuktavatī abhuktavanti
Accusativeabhuktavat abhuktavantī abhuktavatī abhuktavanti
Instrumentalabhuktavatā abhuktavadbhyām abhuktavadbhiḥ
Dativeabhuktavate abhuktavadbhyām abhuktavadbhyaḥ
Ablativeabhuktavataḥ abhuktavadbhyām abhuktavadbhyaḥ
Genitiveabhuktavataḥ abhuktavatoḥ abhuktavatām
Locativeabhuktavati abhuktavatoḥ abhuktavatsu

Adverb -abhuktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria