Declension table of ?abhuktapūrvā

Deva

FeminineSingularDualPlural
Nominativeabhuktapūrvā abhuktapūrve abhuktapūrvāḥ
Vocativeabhuktapūrve abhuktapūrve abhuktapūrvāḥ
Accusativeabhuktapūrvām abhuktapūrve abhuktapūrvāḥ
Instrumentalabhuktapūrvayā abhuktapūrvābhyām abhuktapūrvābhiḥ
Dativeabhuktapūrvāyai abhuktapūrvābhyām abhuktapūrvābhyaḥ
Ablativeabhuktapūrvāyāḥ abhuktapūrvābhyām abhuktapūrvābhyaḥ
Genitiveabhuktapūrvāyāḥ abhuktapūrvayoḥ abhuktapūrvāṇām
Locativeabhuktapūrvāyām abhuktapūrvayoḥ abhuktapūrvāsu

Adverb -abhuktapūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria