Declension table of ?abhuktapūrva

Deva

NeuterSingularDualPlural
Nominativeabhuktapūrvam abhuktapūrve abhuktapūrvāṇi
Vocativeabhuktapūrva abhuktapūrve abhuktapūrvāṇi
Accusativeabhuktapūrvam abhuktapūrve abhuktapūrvāṇi
Instrumentalabhuktapūrveṇa abhuktapūrvābhyām abhuktapūrvaiḥ
Dativeabhuktapūrvāya abhuktapūrvābhyām abhuktapūrvebhyaḥ
Ablativeabhuktapūrvāt abhuktapūrvābhyām abhuktapūrvebhyaḥ
Genitiveabhuktapūrvasya abhuktapūrvayoḥ abhuktapūrvāṇām
Locativeabhuktapūrve abhuktapūrvayoḥ abhuktapūrveṣu

Compound abhuktapūrva -

Adverb -abhuktapūrvam -abhuktapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria