Declension table of ?abhujiṣyātva

Deva

NeuterSingularDualPlural
Nominativeabhujiṣyātvam abhujiṣyātve abhujiṣyātvāni
Vocativeabhujiṣyātva abhujiṣyātve abhujiṣyātvāni
Accusativeabhujiṣyātvam abhujiṣyātve abhujiṣyātvāni
Instrumentalabhujiṣyātvena abhujiṣyātvābhyām abhujiṣyātvaiḥ
Dativeabhujiṣyātvāya abhujiṣyātvābhyām abhujiṣyātvebhyaḥ
Ablativeabhujiṣyātvāt abhujiṣyātvābhyām abhujiṣyātvebhyaḥ
Genitiveabhujiṣyātvasya abhujiṣyātvayoḥ abhujiṣyātvānām
Locativeabhujiṣyātve abhujiṣyātvayoḥ abhujiṣyātveṣu

Compound abhujiṣyātva -

Adverb -abhujiṣyātvam -abhujiṣyātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria