Declension table of ?abhuja

Deva

NeuterSingularDualPlural
Nominativeabhujam abhuje abhujāni
Vocativeabhuja abhuje abhujāni
Accusativeabhujam abhuje abhujāni
Instrumentalabhujena abhujābhyām abhujaiḥ
Dativeabhujāya abhujābhyām abhujebhyaḥ
Ablativeabhujāt abhujābhyām abhujebhyaḥ
Genitiveabhujasya abhujayoḥ abhujānām
Locativeabhuje abhujayoḥ abhujeṣu

Compound abhuja -

Adverb -abhujam -abhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria