Declension table of ?abhuja

Deva

MasculineSingularDualPlural
Nominativeabhujaḥ abhujau abhujāḥ
Vocativeabhuja abhujau abhujāḥ
Accusativeabhujam abhujau abhujān
Instrumentalabhujena abhujābhyām abhujaiḥ abhujebhiḥ
Dativeabhujāya abhujābhyām abhujebhyaḥ
Ablativeabhujāt abhujābhyām abhujebhyaḥ
Genitiveabhujasya abhujayoḥ abhujānām
Locativeabhuje abhujayoḥ abhujeṣu

Compound abhuja -

Adverb -abhujam -abhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria