Declension table of ?abhugna

Deva

MasculineSingularDualPlural
Nominativeabhugnaḥ abhugnau abhugnāḥ
Vocativeabhugna abhugnau abhugnāḥ
Accusativeabhugnam abhugnau abhugnān
Instrumentalabhugnena abhugnābhyām abhugnaiḥ abhugnebhiḥ
Dativeabhugnāya abhugnābhyām abhugnebhyaḥ
Ablativeabhugnāt abhugnābhyām abhugnebhyaḥ
Genitiveabhugnasya abhugnayoḥ abhugnānām
Locativeabhugne abhugnayoḥ abhugneṣu

Compound abhugna -

Adverb -abhugnam -abhugnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria