Declension table of ?abhrottha

Deva

MasculineSingularDualPlural
Nominativeabhrotthaḥ abhrotthau abhrotthāḥ
Vocativeabhrottha abhrotthau abhrotthāḥ
Accusativeabhrottham abhrotthau abhrotthān
Instrumentalabhrotthena abhrotthābhyām abhrotthaiḥ abhrotthebhiḥ
Dativeabhrotthāya abhrotthābhyām abhrotthebhyaḥ
Ablativeabhrotthāt abhrotthābhyām abhrotthebhyaḥ
Genitiveabhrotthasya abhrotthayoḥ abhrotthānām
Locativeabhrotthe abhrotthayoḥ abhrottheṣu

Compound abhrottha -

Adverb -abhrottham -abhrotthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria