Declension table of ?abhriya

Deva

NeuterSingularDualPlural
Nominativeabhriyam abhriye abhriyāṇi
Vocativeabhriya abhriye abhriyāṇi
Accusativeabhriyam abhriye abhriyāṇi
Instrumentalabhriyeṇa abhriyābhyām abhriyaiḥ
Dativeabhriyāya abhriyābhyām abhriyebhyaḥ
Ablativeabhriyāt abhriyābhyām abhriyebhyaḥ
Genitiveabhriyasya abhriyayoḥ abhriyāṇām
Locativeabhriye abhriyayoḥ abhriyeṣu

Compound abhriya -

Adverb -abhriyam -abhriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria