Declension table of ?abhritā

Deva

FeminineSingularDualPlural
Nominativeabhritā abhrite abhritāḥ
Vocativeabhrite abhrite abhritāḥ
Accusativeabhritām abhrite abhritāḥ
Instrumentalabhritayā abhritābhyām abhritābhiḥ
Dativeabhritāyai abhritābhyām abhritābhyaḥ
Ablativeabhritāyāḥ abhritābhyām abhritābhyaḥ
Genitiveabhritāyāḥ abhritayoḥ abhritānām
Locativeabhritāyām abhritayoḥ abhritāsu

Adverb -abhritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria