Declension table of ?abhrīya

Deva

MasculineSingularDualPlural
Nominativeabhrīyaḥ abhrīyau abhrīyāḥ
Vocativeabhrīya abhrīyau abhrīyāḥ
Accusativeabhrīyam abhrīyau abhrīyān
Instrumentalabhrīyeṇa abhrīyābhyām abhrīyaiḥ abhrīyebhiḥ
Dativeabhrīyāya abhrīyābhyām abhrīyebhyaḥ
Ablativeabhrīyāt abhrīyābhyām abhrīyebhyaḥ
Genitiveabhrīyasya abhrīyayoḥ abhrīyāṇām
Locativeabhrīye abhrīyayoḥ abhrīyeṣu

Compound abhrīya -

Adverb -abhrīyam -abhrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria