Declension table of ?abhreṣa

Deva

MasculineSingularDualPlural
Nominativeabhreṣaḥ abhreṣau abhreṣāḥ
Vocativeabhreṣa abhreṣau abhreṣāḥ
Accusativeabhreṣam abhreṣau abhreṣān
Instrumentalabhreṣeṇa abhreṣābhyām abhreṣaiḥ abhreṣebhiḥ
Dativeabhreṣāya abhreṣābhyām abhreṣebhyaḥ
Ablativeabhreṣāt abhreṣābhyām abhreṣebhyaḥ
Genitiveabhreṣasya abhreṣayoḥ abhreṣāṇām
Locativeabhreṣe abhreṣayoḥ abhreṣeṣu

Compound abhreṣa -

Adverb -abhreṣam -abhreṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria