Declension table of ?abhravarṣa

Deva

NeuterSingularDualPlural
Nominativeabhravarṣam abhravarṣe abhravarṣāṇi
Vocativeabhravarṣa abhravarṣe abhravarṣāṇi
Accusativeabhravarṣam abhravarṣe abhravarṣāṇi
Instrumentalabhravarṣeṇa abhravarṣābhyām abhravarṣaiḥ
Dativeabhravarṣāya abhravarṣābhyām abhravarṣebhyaḥ
Ablativeabhravarṣāt abhravarṣābhyām abhravarṣebhyaḥ
Genitiveabhravarṣasya abhravarṣayoḥ abhravarṣāṇām
Locativeabhravarṣe abhravarṣayoḥ abhravarṣeṣu

Compound abhravarṣa -

Adverb -abhravarṣam -abhravarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria