Declension table of ?abhravarṣa

Deva

MasculineSingularDualPlural
Nominativeabhravarṣaḥ abhravarṣau abhravarṣāḥ
Vocativeabhravarṣa abhravarṣau abhravarṣāḥ
Accusativeabhravarṣam abhravarṣau abhravarṣān
Instrumentalabhravarṣeṇa abhravarṣābhyām abhravarṣaiḥ abhravarṣebhiḥ
Dativeabhravarṣāya abhravarṣābhyām abhravarṣebhyaḥ
Ablativeabhravarṣāt abhravarṣābhyām abhravarṣebhyaḥ
Genitiveabhravarṣasya abhravarṣayoḥ abhravarṣāṇām
Locativeabhravarṣe abhravarṣayoḥ abhravarṣeṣu

Compound abhravarṣa -

Adverb -abhravarṣam -abhravarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria