Declension table of ?abhravṛkṣa

Deva

MasculineSingularDualPlural
Nominativeabhravṛkṣaḥ abhravṛkṣau abhravṛkṣāḥ
Vocativeabhravṛkṣa abhravṛkṣau abhravṛkṣāḥ
Accusativeabhravṛkṣam abhravṛkṣau abhravṛkṣān
Instrumentalabhravṛkṣeṇa abhravṛkṣābhyām abhravṛkṣaiḥ abhravṛkṣebhiḥ
Dativeabhravṛkṣāya abhravṛkṣābhyām abhravṛkṣebhyaḥ
Ablativeabhravṛkṣāt abhravṛkṣābhyām abhravṛkṣebhyaḥ
Genitiveabhravṛkṣasya abhravṛkṣayoḥ abhravṛkṣāṇām
Locativeabhravṛkṣe abhravṛkṣayoḥ abhravṛkṣeṣu

Compound abhravṛkṣa -

Adverb -abhravṛkṣam -abhravṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria