Declension table of ?abhrataru

Deva

MasculineSingularDualPlural
Nominativeabhrataruḥ abhratarū abhrataravaḥ
Vocativeabhrataro abhratarū abhrataravaḥ
Accusativeabhratarum abhratarū abhratarūn
Instrumentalabhrataruṇā abhratarubhyām abhratarubhiḥ
Dativeabhratarave abhratarubhyām abhratarubhyaḥ
Ablativeabhrataroḥ abhratarubhyām abhratarubhyaḥ
Genitiveabhrataroḥ abhratarvoḥ abhratarūṇām
Locativeabhratarau abhratarvoḥ abhrataruṣu

Compound abhrataru -

Adverb -abhrataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria