Declension table of ?abhrapuṣpa

Deva

MasculineSingularDualPlural
Nominativeabhrapuṣpaḥ abhrapuṣpau abhrapuṣpāḥ
Vocativeabhrapuṣpa abhrapuṣpau abhrapuṣpāḥ
Accusativeabhrapuṣpam abhrapuṣpau abhrapuṣpān
Instrumentalabhrapuṣpeṇa abhrapuṣpābhyām abhrapuṣpaiḥ abhrapuṣpebhiḥ
Dativeabhrapuṣpāya abhrapuṣpābhyām abhrapuṣpebhyaḥ
Ablativeabhrapuṣpāt abhrapuṣpābhyām abhrapuṣpebhyaḥ
Genitiveabhrapuṣpasya abhrapuṣpayoḥ abhrapuṣpāṇām
Locativeabhrapuṣpe abhrapuṣpayoḥ abhrapuṣpeṣu

Compound abhrapuṣpa -

Adverb -abhrapuṣpam -abhrapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria