Declension table of ?abhrapiśācaka

Deva

MasculineSingularDualPlural
Nominativeabhrapiśācakaḥ abhrapiśācakau abhrapiśācakāḥ
Vocativeabhrapiśācaka abhrapiśācakau abhrapiśācakāḥ
Accusativeabhrapiśācakam abhrapiśācakau abhrapiśācakān
Instrumentalabhrapiśācakena abhrapiśācakābhyām abhrapiśācakaiḥ abhrapiśācakebhiḥ
Dativeabhrapiśācakāya abhrapiśācakābhyām abhrapiśācakebhyaḥ
Ablativeabhrapiśācakāt abhrapiśācakābhyām abhrapiśācakebhyaḥ
Genitiveabhrapiśācakasya abhrapiśācakayoḥ abhrapiśācakānām
Locativeabhrapiśācake abhrapiśācakayoḥ abhrapiśācakeṣu

Compound abhrapiśācaka -

Adverb -abhrapiśācakam -abhrapiśācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria