Declension table of ?abhrapiśāca

Deva

MasculineSingularDualPlural
Nominativeabhrapiśācaḥ abhrapiśācau abhrapiśācāḥ
Vocativeabhrapiśāca abhrapiśācau abhrapiśācāḥ
Accusativeabhrapiśācam abhrapiśācau abhrapiśācān
Instrumentalabhrapiśācena abhrapiśācābhyām abhrapiśācaiḥ abhrapiśācebhiḥ
Dativeabhrapiśācāya abhrapiśācābhyām abhrapiśācebhyaḥ
Ablativeabhrapiśācāt abhrapiśācābhyām abhrapiśācebhyaḥ
Genitiveabhrapiśācasya abhrapiśācayoḥ abhrapiśācānām
Locativeabhrapiśāce abhrapiśācayoḥ abhrapiśāceṣu

Compound abhrapiśāca -

Adverb -abhrapiśācam -abhrapiśācāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria