Declension table of ?abhraphullaka

Deva

MasculineSingularDualPlural
Nominativeabhraphullakaḥ abhraphullakau abhraphullakāḥ
Vocativeabhraphullaka abhraphullakau abhraphullakāḥ
Accusativeabhraphullakam abhraphullakau abhraphullakān
Instrumentalabhraphullakena abhraphullakābhyām abhraphullakaiḥ abhraphullakebhiḥ
Dativeabhraphullakāya abhraphullakābhyām abhraphullakebhyaḥ
Ablativeabhraphullakāt abhraphullakābhyām abhraphullakebhyaḥ
Genitiveabhraphullakasya abhraphullakayoḥ abhraphullakānām
Locativeabhraphullake abhraphullakayoḥ abhraphullakeṣu

Compound abhraphullaka -

Adverb -abhraphullakam -abhraphullakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria