Declension table of ?abhramūpati

Deva

MasculineSingularDualPlural
Nominativeabhramūpatiḥ abhramūpatī abhramūpatayaḥ
Vocativeabhramūpate abhramūpatī abhramūpatayaḥ
Accusativeabhramūpatim abhramūpatī abhramūpatīn
Instrumentalabhramūpatinā abhramūpatibhyām abhramūpatibhiḥ
Dativeabhramūpataye abhramūpatibhyām abhramūpatibhyaḥ
Ablativeabhramūpateḥ abhramūpatibhyām abhramūpatibhyaḥ
Genitiveabhramūpateḥ abhramūpatyoḥ abhramūpatīnām
Locativeabhramūpatau abhramūpatyoḥ abhramūpatiṣu

Compound abhramūpati -

Adverb -abhramūpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria