Declension table of ?abhramujīviteśa

Deva

MasculineSingularDualPlural
Nominativeabhramujīviteśaḥ abhramujīviteśau abhramujīviteśāḥ
Vocativeabhramujīviteśa abhramujīviteśau abhramujīviteśāḥ
Accusativeabhramujīviteśam abhramujīviteśau abhramujīviteśān
Instrumentalabhramujīviteśena abhramujīviteśābhyām abhramujīviteśaiḥ abhramujīviteśebhiḥ
Dativeabhramujīviteśāya abhramujīviteśābhyām abhramujīviteśebhyaḥ
Ablativeabhramujīviteśāt abhramujīviteśābhyām abhramujīviteśebhyaḥ
Genitiveabhramujīviteśasya abhramujīviteśayoḥ abhramujīviteśānām
Locativeabhramujīviteśe abhramujīviteśayoḥ abhramujīviteśeṣu

Compound abhramujīviteśa -

Adverb -abhramujīviteśam -abhramujīviteśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria