Declension table of ?abhramaya

Deva

NeuterSingularDualPlural
Nominativeabhramayam abhramaye abhramayāṇi
Vocativeabhramaya abhramaye abhramayāṇi
Accusativeabhramayam abhramaye abhramayāṇi
Instrumentalabhramayeṇa abhramayābhyām abhramayaiḥ
Dativeabhramayāya abhramayābhyām abhramayebhyaḥ
Ablativeabhramayāt abhramayābhyām abhramayebhyaḥ
Genitiveabhramayasya abhramayayoḥ abhramayāṇām
Locativeabhramaye abhramayayoḥ abhramayeṣu

Compound abhramaya -

Adverb -abhramayam -abhramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria