Declension table of ?abhramātaṅga

Deva

MasculineSingularDualPlural
Nominativeabhramātaṅgaḥ abhramātaṅgau abhramātaṅgāḥ
Vocativeabhramātaṅga abhramātaṅgau abhramātaṅgāḥ
Accusativeabhramātaṅgam abhramātaṅgau abhramātaṅgān
Instrumentalabhramātaṅgena abhramātaṅgābhyām abhramātaṅgaiḥ abhramātaṅgebhiḥ
Dativeabhramātaṅgāya abhramātaṅgābhyām abhramātaṅgebhyaḥ
Ablativeabhramātaṅgāt abhramātaṅgābhyām abhramātaṅgebhyaḥ
Genitiveabhramātaṅgasya abhramātaṅgayoḥ abhramātaṅgānām
Locativeabhramātaṅge abhramātaṅgayoḥ abhramātaṅgeṣu

Compound abhramātaṅga -

Adverb -abhramātaṅgam -abhramātaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria