Declension table of ?abhrama

Deva

NeuterSingularDualPlural
Nominativeabhramam abhrame abhramāṇi
Vocativeabhrama abhrame abhramāṇi
Accusativeabhramam abhrame abhramāṇi
Instrumentalabhrameṇa abhramābhyām abhramaiḥ
Dativeabhramāya abhramābhyām abhramebhyaḥ
Ablativeabhramāt abhramābhyām abhramebhyaḥ
Genitiveabhramasya abhramayoḥ abhramāṇām
Locativeabhrame abhramayoḥ abhrameṣu

Compound abhrama -

Adverb -abhramam -abhramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria