Declension table of ?abhralipta

Deva

MasculineSingularDualPlural
Nominativeabhraliptaḥ abhraliptau abhraliptāḥ
Vocativeabhralipta abhraliptau abhraliptāḥ
Accusativeabhraliptam abhraliptau abhraliptān
Instrumentalabhraliptena abhraliptābhyām abhraliptaiḥ abhraliptebhiḥ
Dativeabhraliptāya abhraliptābhyām abhraliptebhyaḥ
Ablativeabhraliptāt abhraliptābhyām abhraliptebhyaḥ
Genitiveabhraliptasya abhraliptayoḥ abhraliptānām
Locativeabhralipte abhraliptayoḥ abhralipteṣu

Compound abhralipta -

Adverb -abhraliptam -abhraliptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria