Declension table of ?abhrakūṭa

Deva

MasculineSingularDualPlural
Nominativeabhrakūṭaḥ abhrakūṭau abhrakūṭāḥ
Vocativeabhrakūṭa abhrakūṭau abhrakūṭāḥ
Accusativeabhrakūṭam abhrakūṭau abhrakūṭān
Instrumentalabhrakūṭena abhrakūṭābhyām abhrakūṭaiḥ abhrakūṭebhiḥ
Dativeabhrakūṭāya abhrakūṭābhyām abhrakūṭebhyaḥ
Ablativeabhrakūṭāt abhrakūṭābhyām abhrakūṭebhyaḥ
Genitiveabhrakūṭasya abhrakūṭayoḥ abhrakūṭānām
Locativeabhrakūṭe abhrakūṭayoḥ abhrakūṭeṣu

Compound abhrakūṭa -

Adverb -abhrakūṭam -abhrakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria