Declension table of ?abhrakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativeabhrakhaṇḍaḥ abhrakhaṇḍau abhrakhaṇḍāḥ
Vocativeabhrakhaṇḍa abhrakhaṇḍau abhrakhaṇḍāḥ
Accusativeabhrakhaṇḍam abhrakhaṇḍau abhrakhaṇḍān
Instrumentalabhrakhaṇḍena abhrakhaṇḍābhyām abhrakhaṇḍaiḥ abhrakhaṇḍebhiḥ
Dativeabhrakhaṇḍāya abhrakhaṇḍābhyām abhrakhaṇḍebhyaḥ
Ablativeabhrakhaṇḍāt abhrakhaṇḍābhyām abhrakhaṇḍebhyaḥ
Genitiveabhrakhaṇḍasya abhrakhaṇḍayoḥ abhrakhaṇḍānām
Locativeabhrakhaṇḍe abhrakhaṇḍayoḥ abhrakhaṇḍeṣu

Compound abhrakhaṇḍa -

Adverb -abhrakhaṇḍam -abhrakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria