Declension table of ?abhrakasattva

Deva

NeuterSingularDualPlural
Nominativeabhrakasattvam abhrakasattve abhrakasattvāni
Vocativeabhrakasattva abhrakasattve abhrakasattvāni
Accusativeabhrakasattvam abhrakasattve abhrakasattvāni
Instrumentalabhrakasattvena abhrakasattvābhyām abhrakasattvaiḥ
Dativeabhrakasattvāya abhrakasattvābhyām abhrakasattvebhyaḥ
Ablativeabhrakasattvāt abhrakasattvābhyām abhrakasattvebhyaḥ
Genitiveabhrakasattvasya abhrakasattvayoḥ abhrakasattvānām
Locativeabhrakasattve abhrakasattvayoḥ abhrakasattveṣu

Compound abhrakasattva -

Adverb -abhrakasattvam -abhrakasattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria