Declension table of ?abhragaṅgā

Deva

FeminineSingularDualPlural
Nominativeabhragaṅgā abhragaṅge abhragaṅgāḥ
Vocativeabhragaṅge abhragaṅge abhragaṅgāḥ
Accusativeabhragaṅgām abhragaṅge abhragaṅgāḥ
Instrumentalabhragaṅgayā abhragaṅgābhyām abhragaṅgābhiḥ
Dativeabhragaṅgāyai abhragaṅgābhyām abhragaṅgābhyaḥ
Ablativeabhragaṅgāyāḥ abhragaṅgābhyām abhragaṅgābhyaḥ
Genitiveabhragaṅgāyāḥ abhragaṅgayoḥ abhragaṅgāṇām
Locativeabhragaṅgāyām abhragaṅgayoḥ abhragaṅgāsu

Adverb -abhragaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria