Declension table of ?abhrāvakāśinī

Deva

FeminineSingularDualPlural
Nominativeabhrāvakāśinī abhrāvakāśinyau abhrāvakāśinyaḥ
Vocativeabhrāvakāśini abhrāvakāśinyau abhrāvakāśinyaḥ
Accusativeabhrāvakāśinīm abhrāvakāśinyau abhrāvakāśinīḥ
Instrumentalabhrāvakāśinyā abhrāvakāśinībhyām abhrāvakāśinībhiḥ
Dativeabhrāvakāśinyai abhrāvakāśinībhyām abhrāvakāśinībhyaḥ
Ablativeabhrāvakāśinyāḥ abhrāvakāśinībhyām abhrāvakāśinībhyaḥ
Genitiveabhrāvakāśinyāḥ abhrāvakāśinyoḥ abhrāvakāśinīnām
Locativeabhrāvakāśinyām abhrāvakāśinyoḥ abhrāvakāśinīṣu

Compound abhrāvakāśini - abhrāvakāśinī -

Adverb -abhrāvakāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria