Declension table of ?abhrāvakāśin

Deva

MasculineSingularDualPlural
Nominativeabhrāvakāśī abhrāvakāśinau abhrāvakāśinaḥ
Vocativeabhrāvakāśin abhrāvakāśinau abhrāvakāśinaḥ
Accusativeabhrāvakāśinam abhrāvakāśinau abhrāvakāśinaḥ
Instrumentalabhrāvakāśinā abhrāvakāśibhyām abhrāvakāśibhiḥ
Dativeabhrāvakāśine abhrāvakāśibhyām abhrāvakāśibhyaḥ
Ablativeabhrāvakāśinaḥ abhrāvakāśibhyām abhrāvakāśibhyaḥ
Genitiveabhrāvakāśinaḥ abhrāvakāśinoḥ abhrāvakāśinām
Locativeabhrāvakāśini abhrāvakāśinoḥ abhrāvakāśiṣu

Compound abhrāvakāśi -

Adverb -abhrāvakāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria