Declension table of abhrāvakāśika

Deva

NeuterSingularDualPlural
Nominativeabhrāvakāśikam abhrāvakāśike abhrāvakāśikāni
Vocativeabhrāvakāśika abhrāvakāśike abhrāvakāśikāni
Accusativeabhrāvakāśikam abhrāvakāśike abhrāvakāśikāni
Instrumentalabhrāvakāśikena abhrāvakāśikābhyām abhrāvakāśikaiḥ
Dativeabhrāvakāśikāya abhrāvakāśikābhyām abhrāvakāśikebhyaḥ
Ablativeabhrāvakāśikāt abhrāvakāśikābhyām abhrāvakāśikebhyaḥ
Genitiveabhrāvakāśikasya abhrāvakāśikayoḥ abhrāvakāśikānām
Locativeabhrāvakāśike abhrāvakāśikayoḥ abhrāvakāśikeṣu

Compound abhrāvakāśika -

Adverb -abhrāvakāśikam -abhrāvakāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria