Declension table of ?abhrātṛvya

Deva

MasculineSingularDualPlural
Nominativeabhrātṛvyaḥ abhrātṛvyau abhrātṛvyāḥ
Vocativeabhrātṛvya abhrātṛvyau abhrātṛvyāḥ
Accusativeabhrātṛvyam abhrātṛvyau abhrātṛvyān
Instrumentalabhrātṛvyeṇa abhrātṛvyābhyām abhrātṛvyaiḥ abhrātṛvyebhiḥ
Dativeabhrātṛvyāya abhrātṛvyābhyām abhrātṛvyebhyaḥ
Ablativeabhrātṛvyāt abhrātṛvyābhyām abhrātṛvyebhyaḥ
Genitiveabhrātṛvyasya abhrātṛvyayoḥ abhrātṛvyāṇām
Locativeabhrātṛvye abhrātṛvyayoḥ abhrātṛvyeṣu

Compound abhrātṛvya -

Adverb -abhrātṛvyam -abhrātṛvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria