Declension table of ?abhrātṛmatī

Deva

FeminineSingularDualPlural
Nominativeabhrātṛmatī abhrātṛmatyau abhrātṛmatyaḥ
Vocativeabhrātṛmati abhrātṛmatyau abhrātṛmatyaḥ
Accusativeabhrātṛmatīm abhrātṛmatyau abhrātṛmatīḥ
Instrumentalabhrātṛmatyā abhrātṛmatībhyām abhrātṛmatībhiḥ
Dativeabhrātṛmatyai abhrātṛmatībhyām abhrātṛmatībhyaḥ
Ablativeabhrātṛmatyāḥ abhrātṛmatībhyām abhrātṛmatībhyaḥ
Genitiveabhrātṛmatyāḥ abhrātṛmatyoḥ abhrātṛmatīnām
Locativeabhrātṛmatyām abhrātṛmatyoḥ abhrātṛmatīṣu

Compound abhrātṛmati - abhrātṛmatī -

Adverb -abhrātṛmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria