Declension table of ?abhrātṛka

Deva

MasculineSingularDualPlural
Nominativeabhrātṛkaḥ abhrātṛkau abhrātṛkāḥ
Vocativeabhrātṛka abhrātṛkau abhrātṛkāḥ
Accusativeabhrātṛkam abhrātṛkau abhrātṛkān
Instrumentalabhrātṛkeṇa abhrātṛkābhyām abhrātṛkaiḥ abhrātṛkebhiḥ
Dativeabhrātṛkāya abhrātṛkābhyām abhrātṛkebhyaḥ
Ablativeabhrātṛkāt abhrātṛkābhyām abhrātṛkebhyaḥ
Genitiveabhrātṛkasya abhrātṛkayoḥ abhrātṛkāṇām
Locativeabhrātṛke abhrātṛkayoḥ abhrātṛkeṣu

Compound abhrātṛka -

Adverb -abhrātṛkam -abhrātṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria