Declension table of ?abhrātṛghnī

Deva

FeminineSingularDualPlural
Nominativeabhrātṛghnī abhrātṛghnyau abhrātṛghnyaḥ
Vocativeabhrātṛghni abhrātṛghnyau abhrātṛghnyaḥ
Accusativeabhrātṛghnīm abhrātṛghnyau abhrātṛghnīḥ
Instrumentalabhrātṛghnyā abhrātṛghnībhyām abhrātṛghnībhiḥ
Dativeabhrātṛghnyai abhrātṛghnībhyām abhrātṛghnībhyaḥ
Ablativeabhrātṛghnyāḥ abhrātṛghnībhyām abhrātṛghnībhyaḥ
Genitiveabhrātṛghnyāḥ abhrātṛghnyoḥ abhrātṛghnīnām
Locativeabhrātṛghnyām abhrātṛghnyoḥ abhrātṛghnīṣu

Compound abhrātṛghni - abhrātṛghnī -

Adverb -abhrātṛghni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria