Declension table of abhrānti

Deva

FeminineSingularDualPlural
Nominativeabhrāntiḥ abhrāntī abhrāntayaḥ
Vocativeabhrānte abhrāntī abhrāntayaḥ
Accusativeabhrāntim abhrāntī abhrāntīḥ
Instrumentalabhrāntyā abhrāntibhyām abhrāntibhiḥ
Dativeabhrāntyai abhrāntaye abhrāntibhyām abhrāntibhyaḥ
Ablativeabhrāntyāḥ abhrānteḥ abhrāntibhyām abhrāntibhyaḥ
Genitiveabhrāntyāḥ abhrānteḥ abhrāntyoḥ abhrāntīnām
Locativeabhrāntyām abhrāntau abhrāntyoḥ abhrāntiṣu

Compound abhrānti -

Adverb -abhrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria