Declension table of abhrānta

Deva

NeuterSingularDualPlural
Nominativeabhrāntam abhrānte abhrāntāni
Vocativeabhrānta abhrānte abhrāntāni
Accusativeabhrāntam abhrānte abhrāntāni
Instrumentalabhrāntena abhrāntābhyām abhrāntaiḥ
Dativeabhrāntāya abhrāntābhyām abhrāntebhyaḥ
Ablativeabhrāntāt abhrāntābhyām abhrāntebhyaḥ
Genitiveabhrāntasya abhrāntayoḥ abhrāntānām
Locativeabhrānte abhrāntayoḥ abhrānteṣu

Compound abhrānta -

Adverb -abhrāntam -abhrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria