Declension table of ?abhrāgama

Deva

MasculineSingularDualPlural
Nominativeabhrāgamaḥ abhrāgamau abhrāgamāḥ
Vocativeabhrāgama abhrāgamau abhrāgamāḥ
Accusativeabhrāgamam abhrāgamau abhrāgamān
Instrumentalabhrāgameṇa abhrāgamābhyām abhrāgamaiḥ abhrāgamebhiḥ
Dativeabhrāgamāya abhrāgamābhyām abhrāgamebhyaḥ
Ablativeabhrāgamāt abhrāgamābhyām abhrāgamebhyaḥ
Genitiveabhrāgamasya abhrāgamayoḥ abhrāgamāṇām
Locativeabhrāgame abhrāgamayoḥ abhrāgameṣu

Compound abhrāgama -

Adverb -abhrāgamam -abhrāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria