Declension table of ?abhraṃlihā

Deva

FeminineSingularDualPlural
Nominativeabhraṃlihā abhraṃlihe abhraṃlihāḥ
Vocativeabhraṃlihe abhraṃlihe abhraṃlihāḥ
Accusativeabhraṃlihām abhraṃlihe abhraṃlihāḥ
Instrumentalabhraṃlihayā abhraṃlihābhyām abhraṃlihābhiḥ
Dativeabhraṃlihāyai abhraṃlihābhyām abhraṃlihābhyaḥ
Ablativeabhraṃlihāyāḥ abhraṃlihābhyām abhraṃlihābhyaḥ
Genitiveabhraṃlihāyāḥ abhraṃlihayoḥ abhraṃlihānām
Locativeabhraṃlihāyām abhraṃlihayoḥ abhraṃlihāsu

Adverb -abhraṃliham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria