Declension table of abhraṃliha

Deva

NeuterSingularDualPlural
Nominativeabhraṃliham abhraṃlihe abhraṃlihāni
Vocativeabhraṃliha abhraṃlihe abhraṃlihāni
Accusativeabhraṃliham abhraṃlihe abhraṃlihāni
Instrumentalabhraṃlihena abhraṃlihābhyām abhraṃlihaiḥ
Dativeabhraṃlihāya abhraṃlihābhyām abhraṃlihebhyaḥ
Ablativeabhraṃlihāt abhraṃlihābhyām abhraṃlihebhyaḥ
Genitiveabhraṃlihasya abhraṃlihayoḥ abhraṃlihānām
Locativeabhraṃlihe abhraṃlihayoḥ abhraṃliheṣu

Compound abhraṃliha -

Adverb -abhraṃliham -abhraṃlihāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria