Declension table of ?abhraṅkaṣā

Deva

FeminineSingularDualPlural
Nominativeabhraṅkaṣā abhraṅkaṣe abhraṅkaṣāḥ
Vocativeabhraṅkaṣe abhraṅkaṣe abhraṅkaṣāḥ
Accusativeabhraṅkaṣām abhraṅkaṣe abhraṅkaṣāḥ
Instrumentalabhraṅkaṣayā abhraṅkaṣābhyām abhraṅkaṣābhiḥ
Dativeabhraṅkaṣāyai abhraṅkaṣābhyām abhraṅkaṣābhyaḥ
Ablativeabhraṅkaṣāyāḥ abhraṅkaṣābhyām abhraṅkaṣābhyaḥ
Genitiveabhraṅkaṣāyāḥ abhraṅkaṣayoḥ abhraṅkaṣāṇām
Locativeabhraṅkaṣāyām abhraṅkaṣayoḥ abhraṅkaṣāsu

Adverb -abhraṅkaṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria