Declension table of ?abhraṅkaṣa

Deva

MasculineSingularDualPlural
Nominativeabhraṅkaṣaḥ abhraṅkaṣau abhraṅkaṣāḥ
Vocativeabhraṅkaṣa abhraṅkaṣau abhraṅkaṣāḥ
Accusativeabhraṅkaṣam abhraṅkaṣau abhraṅkaṣān
Instrumentalabhraṅkaṣeṇa abhraṅkaṣābhyām abhraṅkaṣaiḥ abhraṅkaṣebhiḥ
Dativeabhraṅkaṣāya abhraṅkaṣābhyām abhraṅkaṣebhyaḥ
Ablativeabhraṅkaṣāt abhraṅkaṣābhyām abhraṅkaṣebhyaḥ
Genitiveabhraṅkaṣasya abhraṅkaṣayoḥ abhraṅkaṣāṇām
Locativeabhraṅkaṣe abhraṅkaṣayoḥ abhraṅkaṣeṣu

Compound abhraṅkaṣa -

Adverb -abhraṅkaṣam -abhraṅkaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria