Declension table of ?abhraṅga

Deva

NeuterSingularDualPlural
Nominativeabhraṅgam abhraṅge abhraṅgāṇi
Vocativeabhraṅga abhraṅge abhraṅgāṇi
Accusativeabhraṅgam abhraṅge abhraṅgāṇi
Instrumentalabhraṅgeṇa abhraṅgābhyām abhraṅgaiḥ
Dativeabhraṅgāya abhraṅgābhyām abhraṅgebhyaḥ
Ablativeabhraṅgāt abhraṅgābhyām abhraṅgebhyaḥ
Genitiveabhraṅgasya abhraṅgayoḥ abhraṅgāṇām
Locativeabhraṅge abhraṅgayoḥ abhraṅgeṣu

Compound abhraṅga -

Adverb -abhraṅgam -abhraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria