Declension table of ?abhoktavya

Deva

MasculineSingularDualPlural
Nominativeabhoktavyaḥ abhoktavyau abhoktavyāḥ
Vocativeabhoktavya abhoktavyau abhoktavyāḥ
Accusativeabhoktavyam abhoktavyau abhoktavyān
Instrumentalabhoktavyena abhoktavyābhyām abhoktavyaiḥ abhoktavyebhiḥ
Dativeabhoktavyāya abhoktavyābhyām abhoktavyebhyaḥ
Ablativeabhoktavyāt abhoktavyābhyām abhoktavyebhyaḥ
Genitiveabhoktavyasya abhoktavyayoḥ abhoktavyānām
Locativeabhoktavye abhoktavyayoḥ abhoktavyeṣu

Compound abhoktavya -

Adverb -abhoktavyam -abhoktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria