Declension table of ?abhoktṛ

Deva

NeuterSingularDualPlural
Nominativeabhoktṛ abhoktṛṇī abhoktṝṇi
Vocativeabhoktṛ abhoktṛṇī abhoktṝṇi
Accusativeabhoktṛ abhoktṛṇī abhoktṝṇi
Instrumentalabhoktṛṇā abhoktṛbhyām abhoktṛbhiḥ
Dativeabhoktṛṇe abhoktṛbhyām abhoktṛbhyaḥ
Ablativeabhoktṛṇaḥ abhoktṛbhyām abhoktṛbhyaḥ
Genitiveabhoktṛṇaḥ abhoktṛṇoḥ abhoktṝṇām
Locativeabhoktṛṇi abhoktṛṇoḥ abhoktṛṣu

Compound abhoktṛ -

Adverb -abhoktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria